Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Breaking News:

latest

Breaking News

latest

ऐसे-करें-भगवान गणेश-को-प्रसन्न

            ऐसे-करें- भगवान गणेश -को -प्रसन्न      इस मंत्र के द्वारा भगवान गणेश को दीप दर्शन कराना चाहिए- साज्यं च वर्तिसंयुक्तं वह्निना य...

            ऐसे-करें-भगवान गणेश-को-प्रसन्न

 

   इस मंत्र के द्वारा भगवान गणेश को दीप दर्शन कराना चाहिए-
साज्यं च वर्तिसंयुक्तं वह्निना योजितं मया |
दीपं गृहाण देवेश त्रैलोक्यतिमिरापहम् |
भक्त्या दीपं प्रयच्छामि देवाय परमात्मने |
त्राहि मां निरयाद् घोरद्दीपज्योत

Is mantra ke dwara Bhagvan Ganesh ko deep darshan karana chahiye-
Saajyam Ch Vartisanyuktam Vahninaa Yojitam Maya |
Deepam Grihaan Devesh Trailokyatimiraapaham ||
Bhaktya Deepam Prayachchhami Devaay Parmaatmane |
Traahi Maam Niryaad Ghorddheepajyotirnamostu Te ||

इस मंत्र के द्वारा भगवान गणेश को दीप दर्शन कराना चाहिए-
साज्यं च वर्तिसंयुक्तं वह्निना योजितं मया |
दीपं गृहाण देवेश त्रैलोक्यतिमिरापहम् |
भक्त्या दीपं प्रयच्छामि देवाय परमात्मने |
त्राहि मां निरयाद् घोरद्दीपज्योत

Is mantra ke dwara Bhagvan Ganesh ko deep darshan karana chahiye-
Saajyam Ch Vartisanyuktam Vahninaa Yojitam Maya |
Deepam Grihaan Devesh Trailokyatimiraapaham ||
Bhaktya Deepam Prayachchhami Devaay Parmaatmane |
Traahi Maam Niryaad Ghorddheepajyotirnamostu Te ||

भगवान गणपति की पूजा के दौरान इस मंत्र को पढ़ते हुए उन्हें सिन्दूर अर्पण करना चाहिए-
सिन्दूरं शोभनं रक्तं सौभाग्यं सुखवर्धनम् |
शुभदं कामदं चैव सिन्दूरं प्रतिगृह्यताम् ||

Bhagvan Ganpati ki pooja ke dauran is mantra ko padhte huye unhe sindur arpan karna chahiye-
Sinduram Shobhanam Raktam Saubhaagyam Sukhvardhnam |
Shubhdam Kaamdam Chaiv Sinduram Pratigrihyataam ||

इस मंत्र के द्वारा भगवान गणेश को नैवेद्य समर्पण करना चाहिए-
नैवेद्यं गृह्यतां देव भक्तिं मे ह्यचलां कुरू |
ईप्सितं मे वरं देहि परत्र च परां गरतिम् ||
शर्कराखण्डखाद्यानि दधिक्षीरघृतानि च |
आहारं भक्ष्यभोज्यं च नैवेद

Is mantra ke dwara Bhagvan Ganesh ko naivedya samarpan karna chahiye-
Naivedyam Grihyataam Dev Bhaktim Me Hyachalaam Kuru |
Eepsitam Me Varam Dehi Paratra Ch Paraam Gartim ||Sharkarakhandkhaadyaani Dadhiksheerghritaani Ch |
Aahaaram Bhakshyabhojyam Ch Naivedyam Pratigrihyataam ||

भगवान गणेश की पूजा करते समय इस मंत्र को पढ़ते हुए उन्हें पुष्प-माला समर्पण करना चाहिए-
माल्यादीनि सुगन्धीनि मालत्यादीनि वै प्रभो |
मयाहृतानि पुष्पाणि गृह्यन्तां पूजनाय भोः ||

Bhagvan Ganesh ki pooja karte samay is mantra ko padhte huye unhe pushp-mala samarpan karna chahiye-
Maalyaadeeni Sugandheeni Maaltyaadeeni Vai Prabho |
Mayahritaani Pushpaani Grihyantaam Poojanaaybhoh ||

गणपति पूजन के दौरान इस मंत्र के द्वारा भगवान गणेश को यज्ञोपवीत समर्पण करना चाहिए-
नवभिस्तन्तुभिर्युक्तं त्रिगुणं देवतामयम् | उपवीतं मया दत्तं गृहाण परमेश्वर ||

Ganpati poojan ke dauran is mantra ke dwara Bhagvan Ganesh ko yagyopaveet samarpan karna chahiye-
Navbhistantubhiryuktam trigunam devtaamayam |
Upveetam maya dattam grihaan parmehsar ||

पूजा के दौरान इस मंत्र के द्वारा भगवान गजानन श्री गणेश को आसन समर्पण करना चाहिए-
नि षु सीड गणपते गणेषु त्वामाहुर्विप्रतमं कवीनाम् |
न ऋते त्वत् क्रियते किंचनारे महामर्कं मघवन्चित्रमर्च ||

Pooja ke dauran is mantra ke dwara Bhagvan Gajaanan Shri Ganehs ko aasan samarpan karna chahiye-
Ni Shu Seed Ganpate Ganeshu Tvaamaahurvipratamam Kaveenaam |>br/.Na Rite Tvat Kriyate Kinchanaare Mahaamarkam Maghvanchitramarch ||

गणेश पूजा के उपरान्त इस मंत्र के द्वारा भगवान् भालचंद्र को प्रणाम करना चाहिए-
विघ्नेश्वराय वरदाय सुरप्रियाय लम्बोदराय सकलाय जगद्धिताय |
नागाननाय श्रुतियज्ञविभूषिताय गौरीसुताय गणनाथ नमो नमस्ते ||

Ganesh pooja ke upraant is mantra ke dwara Bhagvan Bhalchand ko pranaam karna chahiye-
Vighneshwaraay Vardaay Surpriyaay Lambodaraay Sakalaay Jagddhitaay |
Naagaananaay Shrutiyagyavibhushitaay Gaurisutaay Gananaath Namo Namaste ||

विघ्नहर्ता भगवान गणेश की पूजा करते समय इस मंत्र के द्वारा उनका आवाहन करना चाहिए-
गणानां त्वा गणपतिं हवामहे प्रियाणां त्वा प्रियपतिं हवामहे |
निधीनां त्वा निधिपतिं हवामहे वसो मम आहमजानि गर्भधमा त्वमजासि गर्भधम् ||

Vighnharta Bhagvan Ganesh ki pooja karte samay is mantra ke dwara unka aavahan karna chahiye-
Ganaanaam Tva Ganpatim Havamahe Prayaanaam Tva Priyapatim Havamahe |
Nidheenaam Tva Nidhipatim Havamahe Vaso Mam Aahamajaani Garbhdhamaa Rvamajaasi Garbhdham ||

इस मंत्र के द्वारा प्रातः काल भगवान श्री गणेश जी का स्मरण करना चाहिए-
प्रातर्नमामि चतुराननवन्द्यमानमिच्छानुकूलमखिलं च वरं ददानम् |
तं तुन्दिलं द्विरसनाधिपयज्ञसूत्रं पुत्रं विलासचतुरं शिवयोः शिवाय ||

Is mantra ke dwara pratah kaal Bhagvan Shri Ganesh ka smaran karna chahiye-
Praatarnamaami Chaturaananavandyamaanamichchhanukoolmakhilam Ch Varam Dadaanam |
Tam Dundilam Dvirasnaadhipayagyasutram Putram Vilaaschaturam Shivayoh Shivaay.

गणपति पूजन के समय इस मंत्र से भगवान गणेश जी का ध्यान करना चाहिए-
खर्व स्थूलतनुं गजेन्द्रवदनं लम्बोदरं सुन्दरं प्रस्यन्दन्मदगन्धलुब्धमधुपव्यालोलगण्डस्थलम |
दंताघातविदारितारिरूधिरैः सिन्दूरशोभाकरं वन्दे शलसुतासुतं गणपतिं सिद्धिप्रदं कामदम् ||

Ganpati poojan ke samay is mantra se Bhagvan Ganesh ka dhyan karna chahiye-
Kharv Sthoolatanum Gajendravadanam Lambodaram Sundaram Prasyandanmadagandhalubdhmadhupavyaalolagandasthalam |
Dantaaghaatavidaareetaarirudhiraih Sindurashobhakaram Vande Shalsutaasutam Ganpatim Siddhipradam Kaamdamkshmi ko aabhushan samarpan karna chahiye-
Ratnkankanavaidooryamuktaahaaaraadikani Ch |
Suprasannen Manasaa Dattani Sveekurooshva Bhoh ||
Om Kshutpipaasaamalaam Jyeshthaamalakshmeem Naashayaamyaham |
Abhootimasamriddhi Ch Sarvaam Nirgud Me Grihaat ||
Om Mahalakshmyai Namah | Aabhushan Samarpayaami |

इस मंत्र के द्वारा माता लक्ष्मी को वस्त्र समर्पण करना चाहिए-
दिव्याम्बरं नूतनं हि क्षौमं त्वतिमनोहरम् | दीयमानं मया देवि गृहाण जगदम्बिके ||
ॐ उपैतु मां देवसुखः कीर्तिश्च मणिना सह | प्रादुर्भूतोस्मि राष्ट्रेस्मिन कीर्तिमृद्धि ददातु मे ||<

Is mantra ke dwara Mata Lakshmi ko vastra samarpan karna chahiye-
Divyaambaram Nootanam Hi Kshaumam Tvatimanoharam |
Deeyamaanam Mayaa Devi Grihaan Jagadambike ||
Om Upaitu Maa Devsukhah Keertishcha Maninaa Sah |
Praadurbhootosmi Raashtresmin Keertimriddhi Dadaatu Me ||
Om Mahalakshmyai Namah Vastram Samarpayaami |

इस मंत्र के द्वारा मां लक्ष्मी को स्नान हेतु घी अर्पित करना चाहिए-
ॐ घृतं घृतपावानः पिबत वसां वसापावानः पिबतान्तरिक्षस्य हविरसि स्वाहा |
दिशः प्रदिश आदिशो विदिश उद्धिशो दिग्भ्यः स्वाहा || ॐ महालक्ष्म्यै नमः घृतस्नानं समर्पयामि |

Is mantra ke dwara Maa Lakshmi ko snaan hetu ghee arpit karna chahiye-
Om Ghritam Ghritapaavaanah Pibat Vasaam Vasaapaavaanah Pibataantarikshasya Havirasi Svaahaa |
Dishah Pradish Aadisho Vidish Uddhisho Digbhyah Svaahaa ||
Om Mahalakshmyai Namah Ghritsnaanam Samarpayaami |

मां लक्ष्मी की पूजा में इस मंत्र के द्वारा उन्हें जल समर्पण करना चाहिए-
मन्दाकिन्याः समानीतैर्हेमाम्भोरूहवासितैः | स्नानं कुरूष्व देवेशि सलिलैश्च सुगन्धिभिः ||
ॐ महालक्ष्म्यै नमः स्नानं समर्पयामि |

Maa Lakshmi ki pooja me is mantra ke dwara unhen jal samarpan karna chahiye-
Mandaakinyaah Samaaneetairhemaambhoruhavaasitaih |
Snaanam Kurushva Deveshi Salilaishcha Sugandhibhih ||
Om Mahalakshmyai Namah Snaanam Samarpayaami |

इस मंत्र के द्वारा मां लक्ष्मी को आसन समर्पण करना चाहिए-
तप्तकाश्चनवर्णाभं मुक्तामणिविराजितम् | अमलं कमलं दिव्यमासनं प्रतिगृह्यताम् ||
ॐ अश्वपूर्वां रथमध्यां हस्तिनादप्रमोदिनीम् | श्रियं देवीमुपह्वये श्रीर्मा देवी जुषताम् ||


Is mantra ke dwara Maa Lakshmi ko aasan samarpan karna chahiye-
Taptkaashchanavanaarbham Muktaamaniviraajitam |
Amalam Kamalam Divyamaasanam Pratigrihyataam ||
Om Ashvapurvaam Rathmadhyaam Hastinaadapramodineem |
Shriyam Deveemupahvaye Shrirmaa Devee Jushataam ||
Om Mahalakshmyai Namah | Aasanam Samarpayaami |

इस मंत्र के द्वारा मां लक्ष्मी का आवाहन करना चाहिए-
सर्वलोकस्य जननीं सर्वसौख्यप्रदायिनीम |
सर्वदेवमयीमीशां देवीमावाहयाम्यहम् ||
ॐ तां म आवह जातवेदो लक्ष्मीमनपगामिनीम् | यस्यां हिरण्यं विन्देयं गामश्वं पुरुषानहम् ||

Is mantra ke dwara Maa Lakshmi ka aavahan karna chahiye-
Sarvlokasya Jananeem Sarvsaukhyapradaayineem |
Sarvdevmayeemeeshaam Deveemaavaahayaamyaham ||
Om Taam Ma Aavah Jaatavedo Lakshmeemanapagaamineem |
Yasyaam Hiranyam Vindeyam Gaamashvam Purushaanaham ||
Om Mahalakshmyai Namah | Mahalaksheemaavaahayaami, Aavahanaarthe Pushpaani Samarpayaami |

No comments